अक्षरपङ्क्ति

/əkʂərəpəŋkt̪i/ akṣarapaṅkti

============================

name given to the dvipada virāj verses divided into padās of five syllables. cf विराजो द्विपदाः केचित् सर्वा आहुश्चतुष्पदाः । कृत्वा पञ्चाक्षरान्पादांस्तास्तथाSक्षरपङ्क्तयः R. Pr. XVII. 50.