अक्षराङ्ग
अक्षराङ्ग
/əkʂərɑːŋɡə/ akṣarāṅga
======================
forming a part of a syllable just as the anusvāra (nasal utterance) or svarabhakti (vowel part) which forms a part of the preceding syllable. cf. अनुस्वारो व्यञ्जनं चाक्षराङ्गम् R. Pr. I.22, also स्वरभक्तिः पूर्वभागक्षराङ्गम् R. Pr. I.32.