अङ्कित्
अङ्कित्
/əŋkit̪/ aṅkit
=============
not possessing the mute letter ''k'' (क्) or ''g'' (ग्) or ''ṅ'' (ङ्) and hence not preventing the guṇa and vṛddhi substitutes for the preceding vowel, if they occur. e. g. मृजेर ङ्कित्सु प्रत्ययेषु मृजिप्रसङगे मार्जिः साधुर्भुवति M.Bh. on P. I.I.I Vart.10.