अकम्पित
अकम्पित
/əkəmpit̪ə/ akampita
=====================
not shaken; tremulous: said with respect to vowels in Vedic utterance, kampa being looked upon as a fault of utterance., cf. अकम्पितान् । कम्पनं नाम स्वराश्रितपाठदोषः प्रायेण दाक्षिणात्यानां भवति । तमुपलक्ष्य स वर्ज्यः। R.Pr.III.31