अङ्गवत्
अङ्गवत्
/əŋɡəvət̪/ aṅgavat
============
अङ्गवत् considered as auxiliary or part of another e.g. पूर्वाङ्गवद्भाव;, पराङ्गवद्भावः; cf. सुबामन्त्रिते पराङ्गवत्स्वरे P. II. 1.2 and the Vartika thereon " परमपि च्छन्दसि पूर्वस्याङ्गवद् भवतीति वक्तव्यम्."