अतसुच् (अतस्)
अतसुच् (अतस्)
/ət̪əsuc (ət̪əs)/ atasuc (atas)
============
tad. aff. अतस् applied to the words दक्षिण, उत्तर, पर and अवर;e.g.दक्षिणतो वसति; उत्तरत आगतः, परतो रमणीयम्, परस्ताद्रमणीयम्, अवरत आगतः अवरस्ताद्वसति. cf. P.V.2.28, 29.
/ət̪əsuc (ət̪əs)/ atasuc (atas)
============
tad. aff. अतस् applied to the words दक्षिण, उत्तर, पर and अवर;e.g.दक्षिणतो वसति; उत्तरत आगतः, परतो रमणीयम्, परस्ताद्रमणीयम्, अवरत आगतः अवरस्ताद्वसति. cf. P.V.2.28, 29.